Strīvighātano nāma caturthaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

स्त्रीविघातनो नाम चतुर्थः सर्गः

CANTO IV



tatastasmātpurodyānā-

tkautūhalacalekṣaṇāḥ|

pratyujjagmurnṛpasutaṃ

prāptaṃ varamiva striyaḥ||1||



abhigamya ca tāstasmai

vismayotphullalocanāḥ|

cakrire samudācāraṃ

padmakośanibhaiḥ karaiḥ||2||



tasthuśca parivāryainaṃ

manmathākṣiptacetasaḥ|

niścalaiḥ prītivikacaiḥ

pibantya iva locanaiḥ||3||



taṃ hi tā menire nāryaḥ

kāmo vigrahavāniti|

śobhitaṃ lakṣaṇairdīptaiḥ

sahajairbhūṣāṇairiva||4||



saumyatvāccaiva dhairyācca

kāścidenaṃ prajajñire|

avatīrṇo mahī sākṣād

guḍhāṃśuścandramā iti||5||



tasya tā vapuṣākṣiptā

nigṛhītaṃ jajṛmbhire|

anyonyaṃ dṛṣṭibhirhatvā

śanaiśca viniśaśvasuḥ||6||



evaṃ tā dṛṣṭimātreṇa

nāryo dadṛśureva tam|

na vyājahurna jahasuḥ

prabhāveṇāsya yantritāḥ||7||



tāstathā nu nirārambhā

dṛṣṭvā praṇayaviklavāḥ|

purohitasuto dhīmā-

nudāyī vākyamabravīt||8||



sarvāḥ sarvakalājñāḥ stha

bhāvagrahaṇapaṇḍitāḥ|

rupacāturyasaṃpannāḥ

svaguṇairmukhyatāṃ gatāḥ||9||



śobhayeta guṇairebhi-

rapi tānuttarān kurūn|

kuberasyāpi cākrīḍaṃ

prāgeva vasudhāmimām||10||



śaktāścaliyituṃ yūyaṃ

vitarāgānuṣīnapi|

apsarobhiśca kalitān

grahītuṃ vibudhānapi||11||



bhāvajñānena hāvena

rūpacāturyasaṃpadā|

strīṇāmeva ca śaktāḥ stha

saṃrāge kiṃ punarnṛṇām||12||



tāsāmevaṃvidhānāṃ vo

viyuktānāṃ svagocare|

iyamevaṃvidhā ceṣṭā

na tuṣṭo'smyārjavena vaḥ||13||



idaṃ navavadhūnāṃ vo

hrīnīkuñcitacakṣuṣām|

sadṛśaṃ ceṣṭitaṃ hi syā-

dapi vā gopāyoṣitām||14||



yadapi syādayaṃ dhīraḥ

śriprabhāvānmahāniti|

strīṇāmapi mahatteja

itaḥ kāryo'tra niścayaḥ||15||



purā hi kāśisundaryā

veśavadhvā mahānṛṣiḥ|

tāḍito'bhūtpadā vyāso

durdharṣo devatairapi ||16||



manthālagautamo bhikṣu-

rjaṅghayā vāramukhyayā|

piprīṣuśca tadarthārthaṃ

vyasūnniraharatpurā||17||



gautamaṃ dīrghatapasaṃ

maharṣi dīrghajīvinam|

yoṣitsaṃtoṣayāmāsa

varṇasthānāvarā satī||18||



ṛṣyaśṛṅgaṃ munisutaṃ

tathaiva strīṣvapaṇḍitam|

upāyairvividhaiḥ śāntā

jagrāha ca jahāra ca||19||



viśvāmitro maharṣiśca

vigāḍho'pi mahattapaḥ|

daśa varṣāṇyaharmene

ghṛtācyāpsarasā hṛtaḥ||20||



evamādīnṛṣīstāṃstā-

nanayanvikriyāṃ striyaḥ|

lalitaṃ pūrvavayasaṃ

kiṃ punarnṛpateḥ sutam||21||



tadevaṃ sati viśrabdhaṃ

prayatadhvaṃ tathā yathā|

iyaṃ nṛpasya vaṃśaśrī-

rito na syātparāṅmukhī||22||



yā hi kāścidyuvatayo

haranti sadṛśaṃ janam|

nikṛṣṭotkṛṣṭayorbhāvaṃ

yā gṛhṇanti tu tāḥ striyaḥ||23||



ityudāyivacaḥ śrutvā

tā viddhā iva yoṣitaḥ|

samāruruhurātmānaṃ

kumāragrahaṇaṃ prati||24||



tā bhrūmiḥ prekṣitairhāvai-

rhasitailīḍitairgataiḥ|

cakrurākṣepikāśceṣṭā

bhītabhītā ivāṅganāḥ||25||



rājñastu viniyogena

kumārasya ca mārdavāt|

jahuḥ kṣipramaviśrambhaṃ

madena madanena ca||26||



atha nārījanavṛtaḥ

kumāro vyacaradvanam|

vāsitāyūthasahitaḥ

karīva himavadvanam||27||



sa tasmin kānane ramye

jajvāla strīpuraḥsaraḥ|

ākrīḍa iva vibhrāje

vivasvānapsarovṛtaḥ||28||



madenāvarjitā nāma

taṃ kāścittatra yiṣitaḥ|

kaṭhinaiḥ paspṛśuḥ pīnaiḥ

saṃhatairvalgubhiḥ stanaiḥ||29||



srastāṃsakomalālamba-

mṛdubāhulatābalā|

anṛtaṃ skhalitaṃ kāci-

tkṛtvainaṃ sasvaje balāt||30||



kācittāmrādharoṣṭhena

mukhenāsavagandhinā|

viniśaśvāsa karṇe'sya

rahasyaṃ śrūyatāmiti||31||



kācidājñāpayantīva

provācārdrānulepanā|

iha bhaktiṃ kuruṣveti

hastasaṃśleṣalipsayā||32||



muhurmuhurmadavyāja-

srastanīlāṃśukāparā|

ālakṣyaraśanā reje

sphuradvidyudiva kṣapā||33||



kāścitkanakakāñcībhi-

rmukharābhiritastataḥ|

babhramurdarśayantyo'sya

śroṇīstanvaṃśukāvṛtāḥ||34||



cūtaśākhāṃ kusumitāṃ

pragṛhyānyā lalambire|

suvarṇakalaśaprakhyā-

ndarśayantyaḥ payodharān||35||



kācitpadmavanādetya

sapadmā padmalocanā|

padmavaktrasya pārśve'sya

padmaśrīriva tasthuṣī||36||



madhuraṃ gītamanvarthaṃ

kācitsābhinayaṃ jagau|

taṃ svasthaṃ codayantīva

vañcito'sītyavekṣitaiḥ||37||



śubhena vadanenānyā

bhrūkārmukavikarṣiṇā|

prāvṛtyānucakārāsya

ceṣṭitaṃ dhīralīlayā||38||



pīnavalgustanī kāci-

ddhāsāghūrṇitakuṇḍalā|

uccairavajahāsainaṃ

samāpnotu bhavāniti||39||



apayāntaṃ tathaivānyā

babandhurmālyadāmabhiḥ|

kāścitsākṣepamadhurai-

rjagṛharvacanāṅkuśaiḥ||40||



pratiyogārthinī kācid

gṛhītvā cūtavallarīm|

idaṃ puṣpaṃ tu kasyeti|

papraccha madaviklavā||41||



kācitpuruṣavatkṛtvā

gatiṃ saṃsthānameva ca|

uvācainaṃ jitaḥ strībhī-

rjaya bho pṛthivīmimām||42||



atha lolekṣaṇā kāci-

jjighrantī nīlamutpalam|

kiṃcinmadakalairvākyai

rnṛpātmajamabhāṣata||43||



paśya bhartīścitaṃ cūtaṃ

kusumairmadhugandhibhiḥ|

hemapañjararuddho vā

kokilo yatra kūjati||44||



aśoko dṛśyatāmeṣa

kāmiśokavivardhanaḥ|

ruvanti bhramarā yatra

dahyamānā ivāgninā||45||



cūtayaṣṭyā samāśliṣṭo

dṛśyatāṃ tilakadrumaḥ|

śuklavāsā iva naraḥ

striyā pītāṅgarāgayā||46||



phullaṃ kurubakaṃ paśya

nirbhuktālaktakaprabham|

yo nakhaprabhayā strīṇāṃ

nirbhīrtsata ivānataḥ||47||



bālāśokaśca nicito

dṛśyatāmeṣa pallavaiḥ|

yo'smākaṃ hastaśobhābhi-

rlajjamāna iva sthitaḥ||48||



dīrghikā prāvṛtāṃ paśya

tīrajaiḥ sinduvārakaiḥ|

pāṇḍurāṃśukasaṃvītāṃ

śayānāṃ pramadāmiva||49||



dṛśyatāṃ strīṣu māhātmyaṃ

cakravāko hyasau jale|

pṛṣṭhataḥ preṣyavadbhāryā-

manuvartyanugacchati||50||



mattasya parapuṣṭasya

ruvataḥ śrūyatāṃ dhvaniḥ|

aparaḥ kokilo'nvakṣaṃ

pratiśrutkeva kūjati||51||



api nāma vihaṅgānāṃ

vasantenāhṛto madaḥ|

na tu cintayato'cintyaṃ

janasya prājñamāninaḥ||52||



ityevaṃ tā yuvatayo

manmathoddāmacetasaḥ|

kumāraṃ vividhaistaistai-

rupacakramire nayaiḥ||53||



evamākṣipyamāṇo'pi|

satu dhairyāvṛtendriyaḥ|

martavyamiti sodvego

na jaharṣa na vivyathe||54||



tāsāṃ tattve'navasthānaṃ

dṛṣṭvā sa puruṣottamaḥ|

samaṃ vignena dhīreṇa

cintayāmāsa cetasā||55||



kiṃ tvimā nāvagacchanti

capalaṃ yauvanaṃ striyaḥ|

yato rūpeṇa saṃmattaṃ

jarā yannāśayiṣyati||56||



nūnametā na paśyanti

kasyacidrogasaṃplavam|

tathā hṛṣṭā bhayaṃ tyaktvā

jagati vyadhidharmiṇi||57||



anabhijñāśca suvyaktaṃ

mṛtyoḥ sarvāpahāriṇaḥ|

tataḥ svasthā nirudvignāḥ

krīḍanti ca hasanti ca||58||



jarāṃ vyādhiṃ ca mṛtyuṃ ca

ko hi jānansacetanaḥ|

svasthastiṣṭhenniṣīdedvā

śayedvā kiṃ punarhaset||59||



yastu dṛṣṭvā paraṃ jīrṇa

vyādhitaṃ mṛtameva ca|

svastho bhavati nodvigno

yathācetāstathaiva saḥ||60||



viyujyamāne hi tarau

puṣpairapi phalairapi|

patati cchidyamāne vā

taruranyo na śocate||61||



iti dhyānaparaṃ dṛṣṭvā

viṣayebhyo gataspṛham|

udāyī nītiśāstrajña-

stamuvāca suhṛttayā||62||



ahaṃ nṛpatinā dattaḥ

sakhā tubhyaṃ kṣamaḥ kila|

yāsmāttvayi vivakṣā me

tayā praṇayavattayā||63||



ahitātpratiṣedhaśca

hite cānupravartanam|

vyasane cāparityāga-

strividhaṃ mitralakṣaṇam||64||



so'haṃ maitrīṃ pratijñāya

puruṣārthātparāṅmukhaḥ|

yadi tvā samupekṣeya

na bhavenmitratā mayi||65||



tadbravīmi suhṛdbhūtvā

taruṇasya vapuṣmataḥ|

idaṃ na pratirūpaṃ te

strīṣvadākṣiṇyamīdṛśam||66||



anṛtenāpi nārīṇāṃ

yuktaṃ samanuvartanam|

tadvrīḍāparihārārtha-

mātmaratyarthameva ca||67||



saṃnatiścānuvṛttiśca

strīṇāṃ hṛdayabandhanam|

snehasya hi guṇā yoni-

rmānakāmāśca yoṣitaḥ||68||



tadarhasi viśālākṣa

hṛdaye'pi parāṅmukhe|

rūpasyāsyānurūpeṇa

dākṣiṇyenānuvartitum||69||



dākṣiṇyamauṣadhaṃ strīṇāṃ

dākṣiṇyaṃ bhūṣaṇaṃ param|

dākṣiṇyarahitaṃ rūpaṃ

niṣpuṣpamiva kānanam||70||



kiṃ vā dākṣiṇyamātreṇa

bhāvenāstu parigrahaḥ|

viṣayāndurlabhāllabdhvā

na hyavajñātumarhasi||71||



kāmaṃ paramiti jñātvā

devo'pi hi puraṃdaraḥ|

gautamasya muneḥ patnī-

mahalyāṃ cakame purā||72||



agastyaḥ prārthayāmāsa

somabhāryā ca rohiṇīm|

tasmāttatsadṛśī lebhe

lopāmudrāmiti śrutiḥ||73||



utathyasya ca bhāryāyāṃ

mamātāyaṃ mahātapaḥ|

mārutyāṃ janayāmāsa

bharadvājaṃ bṛhaspatiḥ||74||



bṛhaspatermahiṣyāṃ ca

juvhatyāṃ juvhatāṃ varaḥ|

budhaṃ vibudhakarmāṇaṃ

janayāmāsa candramāḥ||75||



kālīṃ caiva purā kanyāṃ

jalaprabhavasaṃbhavām|

jagāma yamunātīre

jātarāgaḥ parāśaraḥ||76||



mātaṅgayāmakṣamālāyāṃ

garhitāyāṃ riraṃsayā|

kapiñjalādaṃ tanayaṃ

vasiṣṭho'janayanmuniḥ||77||



yayātiścaiva rājarṣi-

rvayasyapi vinirgate|

viśvācyāpsarasā sārdhaṃ

reme caitrarathe vane||78||



strīsaṃsarga vināśāntaṃ

pāṇḍurjñātvāpi kauravaḥ|

mādrīrūpaguṇākṣiptaḥ

siṣeve kāmajaṃ sukham||79||



karālajanakaścaiva

hṛtvā brāhmaṇakanyakām|

avāpa bhraṃśamapyevaṃ

na tu seje na manmatham||80||



evamādyā mahātmāno

viṣayān garhitānapi|

ratihetorbubhujire

prāgeva guṇasaṃhitān||81||



tvaṃ punarnyāyataḥ prāptān

balavān rūpavānyuvā|

viṣayānavajānāsi

yatra saktamidaṃ jagat||82||



iti śrutvā vacastasya

ślakṣṇamāgamasaṃhitam|

meghastanitanirghoṣaḥ

kumāraḥ pratyabhāṣata||83||



upapannamidaṃ vākyaṃ

sauhārdavyañjakaṃ tvayi|

atra ca tvānuneṣyāmi

yatra mā duṣṭhu manyase||84||



nāvajānāmi viṣayān

jāne lokaṃ tadātmakam|

anityaṃ tu jagamatvā

nātra me ramate manaḥ||85||



jarā vyādhiśca mṛtyuśca

yadi na syādidaṃ trayam|

mamāpi hi manojñeṣu

viṣayeṣu ratirbhavet||86||



nityaṃ yadapi hi strīṇā-

metadeva vapurbhavet|

doṣavatsvapi kāmeṣu

kāmaṃ rajyeta me manaḥ||87||



yadā tu jarayāpītaṃ

rūpamāsāṃ bhaviṣyati|

ātmano'pyanabhipretaṃ

mohāttatra ratirbhavet||88||



mṛtyuvyādhijarādharmā

mṛtyuvyādhijarātmabhiḥ|

ramamāṇo hyasaṃvignaḥ

samāno mṛgapakṣibhiḥ||89||



yadapyāttha mahātmāna-

ste'pi kāmātmakā iti|

saṃvego'traiva kartavyo

yadā teṣāmapi kṣayaḥ||90||



māhātmyaṃ na ca tanmanye

yatra sāmānyataḥ kṣayaḥ|

viṣayeṣu prasaktirvā

yuktirvā nātmavattayā||91||



yadapyātthānṛtenāpi

strījane vartyatāmiti|

anṛtaṃ nāvagacchāmi|

dākṣiṇyenāpi kiṃcana||92||



na cānuvartanaṃ tanme

rucitaṃ yatra nārjavam|

sarvabhāvena saṃparko

yadi nāsti dhigastu tat||93||



adhṛteḥ śraddadhānasya

saktasyādoṣadarśinaḥ|

kiṃ hi vañcayitavyaṃ syā-

jjātarāgasya cetasaḥ||94||



vañcayanti ca yadyevaṃ

jātarāgāḥ parasparam|

nanu naiva kṣamaṃ draṣṭuṃ

narāḥ strīṇāṃ nṛṇāṃ striyaḥ||95||



tadevaṃ sati duḥkhārta

jarāmaraṇabhāginam|

na māṃ kāmeṣvanāryeṣu

pratārayitumarhasi||96||



aho'tidhīraṃ balavacca te mana-

ścaleṣu kāmeṣu ca sāradarśinaḥ|

bhaye'titīvre viṣayeṣu sajjase

nirīkṣamāṇo maraṇādhvani prajāḥ||97||



ahaṃ punarbhīruratīvaviklavo

jarāvipadvyādhibhayaṃ vicintayan|

labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ

niśāmayandīptamivāgninā jagat||98||



asaṃśayaṃ mṛtyuriti prajānato

narasya rāgo hṛdi yasya jāyate|

ayomayīṃ tasya paraimi cetanāṃ

mahābhaye rajyati yo na roditi||99||



atho kumāraśca viniścayātmikāṃ

cakāra kāmāśrayaghātinīṃ kathām|

janasya cakṣurgamanīyamaṇḍalo

mahīdharaṃ cāstamiyāya bhāskaraḥ||100||



tato vṛthādhāritabhūṣaṇasrajaḥ

kalāguṇaiśca praṇayaiśca niṣphalaiḥ|

sva eva bhāve vinigṛhya manmathaṃ

puraṃ yayurbhagnamanorathāḥ striyaḥ||101||



tataḥ purodyānagatāṃ janaśriyaṃ

nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ|

anityatāṃ sarvagatāṃ vicintaya-

nviveśa dhiṣṇayaṃ kṣitipālakātmajaḥ||102||



tataḥ śrutvā rājā

viṣayavimukhaṃ tasya tu mano

na śiśye tāṃ rātriṃ

hṛdayagataśalyo gaja iva|

atha śrānto mantre

bahuvividhamārge sasacivo

na so'nyatkāmebhyo

niyamanamapaśyatsutamateḥ||103||



iti buddhacarite mahākāvye strīvighātano

nāma caturthaḥ sargaḥ||4||